Original

रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् ।दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥ २९ ॥

Segmented

रथिनः कुञ्जरान् अश्वान् पदाति च अवमर्दितान् दृष्ट्वा दुर्योधनः क्षिप्रम् उपायात् तम् अमर्षितः

Analysis

Word Lemma Parse
रथिनः रथिन् pos=n,g=m,c=2,n=p
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
पदाति पदाति pos=n,g=m,c=2,n=p
pos=i
अवमर्दितान् अवमर्दय् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
उपायात् उपया pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s