Original

क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान् ।एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥ २८ ॥

Segmented

क्रुध्-आशीविष-संकाशान् सु कुमारान् सुख-उचितान् एकेन निहतान् दृष्ट्वा भीतो दुर्योधनो ऽभवत्

Analysis

Word Lemma Parse
क्रुध् क्रुध् pos=va,comp=y,f=part
आशीविष आशीविष pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
सु सु pos=i
कुमारान् कुमार pos=a,g=m,c=2,n=p
सुख सुख pos=n,comp=y
उचितान् उचित pos=a,g=m,c=2,n=p
एकेन एक pos=n,g=m,c=3,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
भीतो भी pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan