Original

धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् ।शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ॥ २६ ॥

Segmented

धनुस् अश्वान् नियन्तृ च ध्वजान् बाहून् च स अङ्गदान्

Analysis

Word Lemma Parse
धनुस् धनुस् pos=n,g=n,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
नियन्तृ नियन्तृ pos=n,g=m,c=2,n=p
pos=i
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
pos=i
pos=i
अङ्गदान् अङ्गद pos=n,g=m,c=2,n=p