Original

प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः ।राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ॥ २५ ॥

Segmented

प्राणाः प्राणभृताम् संख्ये प्रेषिता निशितैः शरैः राजन् प्रापुः अमुम् लोकम् शरीराणि अवनिम् ययुः

Analysis

Word Lemma Parse
प्राणाः प्राण pos=n,g=m,c=1,n=p
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रापुः प्राप् pos=v,p=3,n=p,l=lit
अमुम् अदस् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
शरीराणि शरीर pos=n,g=n,c=1,n=p
अवनिम् अवनि pos=n,g=f,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit