Original

रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः ।बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥ २४ ॥

Segmented

रथ-चर्या-अस्त्र-मायाभिः मोहयित्वा परंतपः बिभेद शतधा राजञ् शरीराणि महीक्षिताम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
चर्या चर्या pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
मायाभिः माया pos=n,g=f,c=3,n=p
मोहयित्वा मोहय् pos=vi
परंतपः परंतप pos=a,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
शतधा शतधा pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शरीराणि शरीर pos=n,g=n,c=2,n=p
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p