Original

एकः स शतधा राजन्दृश्यते स्म सहस्रधा ।अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन् ॥ २३ ॥

Segmented

एकः स शतधा राजन् दृश्यते स्म सहस्रधा अलात-चक्र-वत् संख्ये क्षिप्रम् अस्त्राणि दर्शयन्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शतधा शतधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सहस्रधा सहस्रधा pos=i
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part