Original

स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः ।गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ॥ २१ ॥

Segmented

स गाढ-विद्धः क्रुद्धः च तोत्त्रैः गज इव अर्दितः गान्धर्वम् अस्त्रम् आयच्छद् रथ-मायाम् च योजयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
गज गज pos=n,g=m,c=1,n=s
इव इव pos=i
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
गान्धर्वम् गान्धर्व pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आयच्छद् आयम् pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
मायाम् माया pos=n,g=f,c=2,n=s
pos=i
योजयत् योजय् pos=v,p=3,n=s,l=lan