Original

ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष ।आचितं समपश्याम श्वाविधं शललैरिव ॥ २० ॥

Segmented

स सूत-अश्व-ध्वजम् तस्य स्यन्दनम् तम् च मारिष आचितम् समपश्याम श्वाविधम् शललैः इव

Analysis

Word Lemma Parse
pos=i
सूत सूत pos=n,comp=y
अश्व अश्व pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्यन्दनम् स्यन्दन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
आचितम् आचि pos=va,g=m,c=2,n=s,f=part
समपश्याम संपश् pos=v,p=1,n=p,l=lan
श्वाविधम् श्वाविध् pos=n,g=m,c=2,n=s
शललैः शलल pos=n,g=n,c=3,n=p
इव इव pos=i