Original

स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली ।अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ॥ २ ॥

Segmented

स शक्र इव विक्रान्तः शक्र-सूनोः सुतो बली अभिमन्युः तदा अनीकम् लोडयन् बहु अशोभत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,comp=y
सूनोः सूनु pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
तदा तदा pos=i
अनीकम् अनीक pos=n,g=n,c=2,n=s
लोडयन् लोडय् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan