Original

सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः ।अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥ १९ ॥

Segmented

सुवर्ण-पुङ्खैः इषुभिः नाना लिङ्गैः त्रिभिः त्रिभिः अदृश्यम् आर्जुनिम् चक्रुः निमेषात् ते नृप-आत्मजाः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
निमेषात् निमेष pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
नृप नृप pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p