Original

छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् ।वैवस्वतस्य भवनं गतमेनममन्यत ॥ १८ ॥

Segmented

छाद्यमानम् शर-व्रातैः हृष्टो दुर्योधनो ऽभवत् वैवस्वतस्य भवनम् गतम् एनम् अमन्यत

Analysis

Word Lemma Parse
छाद्यमानम् छादय् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan