Original

शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः ।दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥ १७ ॥

Segmented

शूरैः शिक्षा-बल-उपेतैः तरुणैः अति अमर्षणैः दृष्ट्वा एकम् समरे शूरम् सौभद्रम् अपराजितम्

Analysis

Word Lemma Parse
शूरैः शूर pos=n,g=m,c=3,n=p
शिक्षा शिक्षा pos=n,comp=y
बल बल pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
तरुणैः तरुण pos=a,g=m,c=3,n=p
अति अति pos=i
अमर्षणैः अमर्षण pos=a,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
एकम् एक pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s