Original

तालमात्राणि चापानि विकर्षन्तो महारथाः ।आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥ १६ ॥

Segmented

ताल-मात्राणि चापानि विकर्षन्तो महा-रथाः आर्जुनिम् शर-वर्षेण समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
ताल ताल pos=n,comp=y
मात्राणि मात्र pos=n,g=n,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
विकर्षन्तो विकृष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan