Original

संग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः ।वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥ १५ ॥

Segmented

संग्राम-दुर्मदाः राजन् राज-पुत्राः प्रहारिणः वयस्याः शल्य-पुत्रस्य सुवर्ण-विकृत-ध्वजाः

Analysis

Word Lemma Parse
संग्राम संग्राम pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
वयस्याः वयस्य pos=n,g=m,c=1,n=p
शल्य शल्य pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p