Original

दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् ।जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥ १४ ॥

Segmented

दृष्ट्वा रुक्मरथम् रुग्णम् पुत्रम् शल्यस्य मानिनम् जीव-गृहीत्वा जिघृक्षन्तम् सौभद्रेण यशस्विना

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
रुक्मरथम् रुक्मरथ pos=n,g=m,c=2,n=s
रुग्णम् रुज् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
मानिनम् मानिन् pos=a,g=m,c=2,n=s
जीव जीव pos=n,comp=y
गृहीत्वा ग्रह् pos=vi
जिघृक्षन्तम् जिघृक्षय् pos=va,g=m,c=2,n=s,f=part
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s