Original

स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ ।भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥ १३ ॥

Segmented

स तस्य इष्वसनम् छित्त्वा फाल्गुणिः सव्य-दक्षिणौ भुजौ शिरः च सु अक्षि-भ्रु क्षितौ क्षिप्रम् अपातयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इष्वसनम् इष्वसन pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
फाल्गुणिः फाल्गुनि pos=n,g=m,c=1,n=s
सव्य सव्य pos=a,comp=y
दक्षिणौ दक्षिण pos=a,g=m,c=2,n=d
भुजौ भुज pos=n,g=m,c=2,n=d
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
सु सु pos=i
अक्षि अक्षि pos=n,comp=y
भ्रु भ्रू pos=n,g=n,c=2,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan