Original

सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् ।त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥ १२ ॥

Segmented

सो ऽभिमन्युम् त्रिभिः बाणैः विद्ध्वा वक्षसि अथ अनदत् त्रिभिः च दक्षिणे बाहौ सव्ये च निशितैः त्रिभिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
अथ अथ pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
बाहौ बाहु pos=n,g=m,c=7,n=s
सव्ये सव्य pos=a,g=m,c=7,n=s
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p