Original

अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते ।अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ॥ १० ॥

Segmented

अलम् त्रासेन वः शूरा न एष कश्चिद् मयि स्थिते अहम् एनम् ग्रहीष्यामि जीव-गृहीत्वा न संशयः

Analysis

Word Lemma Parse
अलम् अलम् pos=i
त्रासेन त्रास pos=n,g=m,c=3,n=s
वः त्वद् pos=n,g=,c=6,n=p
शूरा शूर pos=n,g=m,c=8,n=p
pos=i
एष एतद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
जीव जीव pos=n,comp=y
गृहीत्वा ग्रह् pos=vi
pos=i
संशयः संशय pos=n,g=m,c=1,n=s