Original

युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् ।इषुजालेन महता तदद्भुतमिवाभवत् ॥ ९ ॥

Segmented

युधिष्ठिरम् च सप्तत्या ततः शेषान् अपानुदत् इषु-जालेन महता तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
ततः ततस् pos=i
शेषान् शेष pos=a,g=m,c=2,n=p
अपानुदत् अपनुद् pos=v,p=3,n=s,l=lan
इषु इषु pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan