Original

द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् ।केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ ८ ॥

Segmented

द्रुपदम् पञ्चभिः तीक्ष्णैः दशभिः च शिखण्डिनम् केकयान् पञ्चविंशत्या द्रौपदेयान् त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
केकयान् केकय pos=n,g=m,c=2,n=p
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p