Original

स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् ।धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥ ७ ॥

Segmented

स सात्यकिम् त्रिभिः बाणैः अष्टाभिः च वृकोदरम् धृष्टद्युम्नम् तथा षष्ट्या विराटम् दशभिः शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
तथा तथा pos=i
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p