Original

मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् ।वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥ ५ ॥

Segmented

मुक्ता-वज्र-मणि-स्वर्णैः भूषितम् तद् अयस्मयम् वरूथम् विबभौ तस्य ज्योतिर्भिः खम् इव आवृतम्

Analysis

Word Lemma Parse
मुक्ता मुक्ता pos=n,comp=y
वज्र वज्र pos=n,comp=y
मणि मणि pos=n,comp=y
स्वर्णैः स्वर्ण pos=n,g=n,c=3,n=p
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अयस्मयम् अयस्मय pos=a,g=n,c=1,n=s
वरूथम् वरूथ pos=n,g=n,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
ज्योतिर्भिः ज्योतिस् pos=n,g=n,c=3,n=p
खम् pos=n,g=n,c=1,n=s
इव इव pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part