Original

श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च ।स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥ ४ ॥

Segmented

श्वेत-छत्र-पताकाभिः चामर-व्यजनेन च स बभौ राज-लिङ्गैः तैस् तारापतिः इव अम्बरे

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
छत्र छत्त्र pos=n,comp=y
पताकाभिः पताका pos=n,g=f,c=3,n=p
चामर चामर pos=n,comp=y
व्यजनेन व्यजन pos=n,g=n,c=3,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
लिङ्गैः लिङ्ग pos=n,g=n,c=3,n=p
तैस् तद् pos=n,g=n,c=3,n=p
तारापतिः तारापति pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s