Original

गन्धर्वनगराकारं विधिवत्कल्पितं रथम् ।तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥ ३ ॥

Segmented

गन्धर्वनगर-आकारम् विधिवत् कल्पितम् रथम् तस्य अभ्यशोभयत् केतुः वाराहो राजतो महान्

Analysis

Word Lemma Parse
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभ्यशोभयत् अभिशोभय् pos=v,p=3,n=s,l=lan
केतुः केतु pos=n,g=m,c=1,n=s
वाराहो वाराह pos=a,g=m,c=1,n=s
राजतो राजत pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s