Original

तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः ।विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ॥ २ ॥

Segmented

तम् ऊहुः सारथेः वश्याः सैन्धवाः साधु-वाहिन् विकुर्वाणा बृहन्तो ऽश्वाः श्वसन-उपम-रंहसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
सारथेः सारथि pos=n,g=m,c=6,n=s
वश्याः वश्य pos=a,g=m,c=1,n=p
सैन्धवाः सैन्धव pos=n,g=m,c=1,n=p
साधु साधु pos=a,comp=y
वाहिन् वाहिन् pos=a,g=m,c=1,n=p
विकुर्वाणा विकृ pos=va,g=m,c=1,n=p,f=part
बृहन्तो बृहत् pos=a,g=m,c=1,n=p
ऽश्वाः अश्व pos=n,g=m,c=1,n=p
श्वसन श्वसन pos=n,comp=y
उपम उपम pos=a,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p