Original

यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः ।तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ॥ १९ ॥

Segmented

यो यो हि यतते भेत्तुम् द्रोण-अनीकम् ते आहितः तम् तम् देव-वर-प्राप्त्या सैन्धवः प्रत्यवारयत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
यतते यत् pos=v,p=3,n=s,l=lat
भेत्तुम् भिद् pos=vi
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आहितः आधा pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
वर वर pos=n,comp=y
प्राप्त्या प्राप्ति pos=n,g=f,c=3,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan