Original

यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः ।पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ॥ १८ ॥

Segmented

यतमानाः तु ते वीरा मत्स्य-पाञ्चाल-केकयाः पाण्डवाः च अन्वपद्यन्त प्रत्यैकश्येन सैन्धवम्

Analysis

Word Lemma Parse
यतमानाः यत् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
मत्स्य मत्स्य pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
केकयाः केकय pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
प्रत्यैकश्येन प्रत्यैकश्य pos=n,g=n,c=3,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s