Original

सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः ।पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥ १७ ॥

Segmented

सौभद्रेण हतैः पूर्वम् स उत्तर-आयुधिन् द्विपैः पाण्डूनाम् दर्शितः पन्थाः सैन्धवेन निवारितः

Analysis

Word Lemma Parse
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
हतैः हन् pos=va,g=m,c=3,n=p,f=part
पूर्वम् पूर्वम् pos=i
pos=i
उत्तर उत्तर pos=n,comp=y
आयुधिन् आयुधिन् pos=n,g=m,c=3,n=p
द्विपैः द्विप pos=n,g=m,c=3,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
दर्शितः दर्शय् pos=va,g=m,c=1,n=s,f=part
पन्थाः पथिन् pos=n,g=,c=1,n=s
सैन्धवेन सैन्धव pos=n,g=m,c=3,n=s
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part