Original

संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा ।तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥ १६ ॥

Segmented

संक्रुद्धान् पाण्डवान् एको यद् दधार अस्त्र-तेजसा तत् तस्य कर्म भूतानि सर्वाणि एव अभ्यपूजयन्

Analysis

Word Lemma Parse
संक्रुद्धान् संक्रुध् pos=va,g=m,c=2,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
एको एक pos=n,g=m,c=1,n=s
यद् यत् pos=i
दधार धृ pos=v,p=3,n=s,l=lit
अस्त्र अस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan