Original

ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः ।सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ॥ १५ ॥

Segmented

ततस् त्वदीयाः संहृष्टाः साधु साधु इति चुक्रुशुः सिन्धुराजस्य तत् कर्म प्रेक्ष्य अश्रद्धेयम् उत्तमम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
अश्रद्धेयम् अश्रद्धेय pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s