Original

सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् ।भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ॥ १३ ॥

Segmented

सो ऽन्यद् आदाय बलवान् सज्यम् कृत्वा च कार्मुकम् भीमस्य अपोथयत् केतुम् धनुः अश्वान् च मारिष

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
बलवान् बलवत् pos=a,g=m,c=1,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan
केतुम् केतु pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s