Original

तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः ।धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ॥ १२ ॥

Segmented

तस्य तल् लाघवम् ज्ञात्वा भीमो भल्लैः त्रिभिः पुनः धनुः ध्वजम् च छत्रम् च क्षितौ क्षिप्रम् अपातयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तल् तद् pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
भल्लैः भल्ल pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
pos=i
क्षितौ क्षिति pos=n,g=f,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan