Original

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥ ११ ॥

Segmented

अक्ष्णोः निमेष-मात्रेण सो ऽन्यद् आदाय कार्मुकम् विव्याध दशभिः पार्थ तान् च एव अन्यान् त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
अक्ष्णोः अक्षि pos=n,g=,c=6,n=d
निमेष निमेष pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=n,c=3,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p