Original

संजय उवाच ।यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् ।शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥ १ ॥

Segmented

संजय उवाच यत् माम् पृच्छसि राज-इन्द्र सिन्धुराजस्य विक्रमम् शृणु तत् सर्वम् आख्यास्ये यथा पाण्डून् अयोधयत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
अयोधयत् योधय् pos=v,p=3,n=s,l=lan