Original

धृतराष्ट्र उवाच ।अतिभारमहं मन्ये सैन्धवे संजयाहितम् ।यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् ॥ ८ ॥

Segmented

धृतराष्ट्र उवाच अतिभारम् अहम् मन्ये सैन्धवे संजय आहितम् यद् एकः पाण्डवान् क्रुद्धान् पुत्र-गृद्धि अवारयत्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतिभारम् अतिभार pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
आहितम् आधा pos=va,g=m,c=2,n=s,f=part
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
पुत्र पुत्र pos=n,comp=y
गृद्धि गृद्धि pos=n,g=m,c=2,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan