Original

सैन्धवस्य महाराज पुत्रो राजा जयद्रथः ।स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ॥ ६ ॥

Segmented

सैन्धवस्य महा-राज पुत्रो राजा जयद्रथः स पुत्र-गृद्धिन् पार्थान् सह सैन्यान् अवारयत्

Analysis

Word Lemma Parse
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
सह सह pos=i
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan