Original

ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् ।जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् ॥ ५ ॥

Segmented

ततस् तत् विमुखम् दृष्ट्वा तव सूनोः महद् बलम् जामाता तव तेजस्वी विष्टम्भयिषुः आद्रवत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
विमुखम् विमुख pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
सूनोः सूनु pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
जामाता जामातृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
विष्टम्भयिषुः विष्टम्भयिषु pos=a,g=m,c=1,n=s
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan