Original

अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः ।तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् ॥ ४ ॥

Segmented

अभ्यद्रवन् परीप्सन्तो व्यूढ-अनीकाः प्रहारिणः तान् दृष्ट्वा द्रवतः शूरान् त्वदीयाः विमुखाः अभवन्

Analysis

Word Lemma Parse
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
द्रवतः द्रु pos=va,g=m,c=2,n=p,f=part
शूरान् शूर pos=n,g=m,c=2,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
विमुखाः विमुख pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan