Original

संजय उवाच ।युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ ।धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः ।धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे ॥ ३ ॥

Segmented

संजय उवाच युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिः यमौ धृष्टद्युम्नो विराटः च द्रुपदः च स केकयः धृष्टकेतुः च संरब्धो मत्स्याः च अन्वपतन् रणे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
pos=i
केकयः केकय pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
अन्वपतन् अनुपत् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s