Original

गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः ।अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी ॥ २ ॥

Segmented

गाहमानम् अनीकानि सत्-अश्वेभिः तम् त्रि-हायनैः अपि यौधिष्ठिरात् सैन्यात् कश्चिद् अन्वपतद् रथी

Analysis

Word Lemma Parse
गाहमानम् गाह् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
हायनैः हायन pos=n,g=m,c=3,n=p
अपि अपि pos=i
यौधिष्ठिरात् यौधिष्ठिर pos=a,g=n,c=5,n=s
सैन्यात् सैन्य pos=n,g=n,c=5,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्वपतद् अनुपत् pos=v,p=3,n=s,l=lan
रथी रथिन् pos=n,g=m,c=1,n=s