Original

तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् ।परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ॥ १९ ॥

Segmented

तस्य ज्या-तल-घोषेण क्षत्रियान् भयम् आविशत् परांस् तु तव सैन्यस्य हर्षः परमको ऽभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
परांस् पर pos=n,g=m,c=2,n=p
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
परमको परमक pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan