Original

स तेन वरदानेन दिव्येनास्त्रबलेन च ।एकः संधारयामास पाण्डवानामनीकिनीम् ॥ १८ ॥

Segmented

स तेन वर-दानेन दिव्येन अस्त्र-बलेन च एकः संधारयामास पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
संधारयामास संधारय् pos=v,p=3,n=s,l=lit
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s