Original

एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् ।ददामि ते वरं सौम्य विना पार्थं धनंजयम् ॥ १६ ॥

Segmented

एवम् उक्तवान् तु देवेशो जयद्रथम् अथ अब्रवीत् ददामि ते वरम् सौम्य विना पार्थम् धनंजयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
देवेशो देवेश pos=n,g=m,c=1,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
विना विना pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s