Original

पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान् ।एको रणे धारयेयं समस्तानिति भारत ॥ १५ ॥

Segmented

पाण्डवेयान् अहम् संख्ये भीम-वीर्य-पराक्रमान् एको रणे धारयेयम् समस्तान् इति भारत

Analysis

Word Lemma Parse
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
भीम भीम pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p
एको एक pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
धारयेयम् धारय् pos=v,p=1,n=s,l=vidhilin
समस्तान् समस्त pos=a,g=m,c=2,n=p
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s