Original

एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः ।उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ॥ १४ ॥

Segmented

एवम् उक्तवान् तु शर्वेण सिन्धुराजो जयद्रथः उवाच प्रणतो रुद्रम् प्राञ्जलिः नियमित-आत्मवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शर्वेण शर्व pos=n,g=m,c=3,n=s
सिन्धुराजो सिन्धुराज pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s