Original

भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् ।स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ।वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ॥ १३ ॥

Segmented

भक्त-अनुकम्पी भगवान् तस्य चक्रे ततो दयाम् स्वप्न-अन्ते अपि अथ च एव आह हरः सिन्धुपतेः सुतम् वरम् वृणीष्व प्रीतो ऽस्मि जयद्रथ किम् इच्छसि

Analysis

Word Lemma Parse
भक्त भक्त pos=n,comp=y
अनुकम्पी अनुकम्पिन् pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दयाम् दया pos=n,g=f,c=2,n=s
स्वप्न स्वप्न pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
अपि अपि pos=i
अथ अथ pos=i
pos=i
एव एव pos=i
आह अह् pos=v,p=3,n=s,l=lit
हरः हर pos=n,g=m,c=1,n=s
सिन्धुपतेः सिन्धुपति pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
जयद्रथ जयद्रथ pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat