Original

संजय उवाच ।द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः ।मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ॥ ११ ॥

Segmented

संजय उवाच द्रौपदी-हरणे यत् तद् भीमसेनेन निर्जितः मानात् स तप्तवान् राजा वर-अर्थी सु महत् तपः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रौपदी द्रौपदी pos=n,comp=y
हरणे हरण pos=n,g=n,c=7,n=s
यत् यत् pos=i
तद् तद् pos=n,g=n,c=2,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
मानात् मान pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तप्तवान् तप् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s