Original

किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः ।सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् ॥ १० ॥

Segmented

किम् दत्तम् हुतम् इष्टम् वा सु तप्तम् अथवा तपः सिन्धु-राजेन येन एकः क्रुद्धान् पार्थान् अवारयत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हुतम् हु pos=va,g=n,c=1,n=s,f=part
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
सु सु pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
अथवा अथवा pos=i
तपः तपस् pos=n,g=n,c=1,n=s
सिन्धु सिन्धु pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
एकः एक pos=n,g=m,c=1,n=s
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan