Original

धृतराष्ट्र उवाच ।बालमत्यन्तसुखिनमवार्यबलदर्पितम् ।युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच बालम् अत्यन्त-सुखिनम् अवार्य-बल-दर्पितम् युद्धेषु कुशलम् वीरम् कुल-पुत्रम् तनुत्यजम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बालम् बाल pos=n,g=m,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
सुखिनम् सुखिन् pos=a,g=m,c=2,n=s
अवार्य अवार्य pos=a,comp=y
बल बल pos=n,comp=y
दर्पितम् दर्पय् pos=va,g=m,c=2,n=s,f=part
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
कुशलम् कुशल pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तनुत्यजम् तनुत्यज् pos=a,g=m,c=2,n=s