Original

कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना ।अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत ॥ ८ ॥

Segmented

कर्णः तु बहुभिः बाणैः अर्द्यमानो ऽभिमन्युना अपायात् जवनैः अश्वेभिः ततस् ऽनीकम् अभिद्यत

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अर्द्यमानो अर्दय् pos=va,g=m,c=1,n=s,f=part
ऽभिमन्युना अभिमन्यु pos=n,g=m,c=3,n=s
अपायात् अपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
ऽनीकम् अनीक pos=n,g=n,c=1,n=s
अभिद्यत भिद् pos=v,p=3,n=s,l=lan